A 980-5 Dakṣiṇakālikāṣṭaka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 980/5
Title: Dakṣiṇakālikāṣṭaka
Dimensions: 30.5 x 11 cm x 1 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/708
Remarks:


Reel No. A 980-5 Inventory No. 15685

Title Dakṣiṇakālikāṣṭaka

Author Vidyākarabhaṭṭa

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper, loose

State incomplete

Size 30.5 x 11.0 cm

Folios 1

Lines per Folio 9

Foliation none

King Pratāpa Siṃha

Place of Deposit NAK

Accession No. 1/708

Manuscript Features

Excerpts

Beginning

śrīdevyai namaḥ ||

navāmbudasphuratprabhāprabhākarainalāṃchana

jvalatkṛśānulocanāśavaśrabodhibhūṣaṇā (!) |

lasatkirīṭa(2)bhūṣitottamāṃgamuktamūrddhajā

pratāpasiṃhavarmaṇas tanotu śarma śailajā || 1 ||

viśaṃkaṭogradaṃṣṭrikā viśālasṛ(3)kvanirgalan

madhūkaśoṇaśoṇita pravāhabhīṣanānanā |

calatkarālajihvayā vibhīṣitā suravrajā |

yuvādhipaṃ (4)sadāvatu pratāpasiṃham adrijā || 2 || (exp 2, ll. 1–4)

End

śrīmaddakṣiṇakālikāṣṭakam idaṃ vidyākaravyāhṛtaṃ

(6) divyaṃ śrīyuvarājabhavyajanakaṃ dharmārthamuktipradaṃ |

bhaktyā yaḥ śṛṇūyāt paṭhed api naras tasyādya saṃghaḥ (7)kṣaṇāt

saṃkṣīyeta vivvarddhate pratidinaṃ śrīr āyur uccair yaśaḥ || (exp 3, ll. 5–7)

Colophon

iti śrīmanmahārājādhirājakumāra(8)yuvarājaśrīśrīmatpratāpasiṃhapramodābhilāṣividyākarabhaṭṭaviracitaṃ śrīdakṣiṇakālikāṣṭa(9)kaṃ samāptaṃ || || śubham astu || 9 || (exp 3, ll. 7–9)

Microfilm Details

Reel No. A 980/5

Date of Filming 07-02-1985

Exposures 4

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 28-03-2006

Bibliography